Home
Categories
EXPLORE
True Crime
Comedy
Society & Culture
Business
History
Technology
Fiction
About Us
Contact Us
Copyright
© 2024 PodJoint
Loading...
0:00 / 0:00
Podjoint Logo
US
Sign in

or

Don't have an account?
Sign up
Forgot password
https://is1-ssl.mzstatic.com/image/thumb/Podcasts115/v4/f8/3e/51/f83e5157-f462-2c4f-6192-60fc9f2893d4/mza_12746728195763903686.jpg/600x600bb.jpg
Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers
Rajat Jain
805 episodes
1 day ago
Chanting And Recitation Of Jain & Hindu Mantras And Prayers.
Show more...
Religion
Religion & Spirituality
RSS
All content for Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers is the property of Rajat Jain and is served directly from their servers with no modification, redirects, or rehosting. The podcast is not affiliated with or endorsed by Podjoint in any way.
Chanting And Recitation Of Jain & Hindu Mantras And Prayers.
Show more...
Religion
Religion & Spirituality
https://d3t3ozftmdmh3i.cloudfront.net/production/podcast_uploaded_episode/7094349/7094349-1626941977863-c8ef1fee97eaa.jpg
Krishnam Vande Jagadgurum (Geeta) कृष्णं वन्दे जगद्गुरुम् (गीता)
Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers
6 minutes
12 months ago
Krishnam Vande Jagadgurum (Geeta) कृष्णं वन्दे जगद्गुरुम् (गीता)
Krishnam Vande Jagadgurum (Geeta) कृष्णं वन्दे जगद्गुरुम् (गीता) ★ पराकृतनमद्बन्धं परं ब्रह्म नराकृति। सौन्दर्यसारसर्वस्वं वन्दे नन्दात्मजं महः ।।१।। प्रपन्नपारिजाताय तोत्रवेत्रकपाणये। ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः ।।२।। वसुदेवसुतं देवं कृष्ण चाणूर मर्दनम् । देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुम् ।।३।। अतसी पुष्प संकाशं हार नूपुर शोभितम् । रत्न कंकण केयूरं कृष्णं वन्दे जगद्गुरुम् ।।४।। कुटिलालक संयुक्तं पूर्णचन्द्र विभाननम् । विलसत् कुण्डल धरं कृष्णं वन्दे जगद्गुरुम् ।।५।। मंदार गंध संयुक्तं चारुहासं चतुर्भुजं । वरहि पिंचावचूड़ांगम् कृष्णं वन्दे जगद्गुरुम् ।।६।। उत्फुल्ल पद्मपत्राक्षं नीलजीमृत संनिभम् । यादवानां शिरो रत्नं कृष्णं वन्दे जगद्गुरुम् ।।७।। रुक्मिणी केलिसंयुक्तं पीताम्बरं सुशोभितम् । अवाप्त तुलसी गन्धं कृष्णं वन्दे जगद्गुरुम् ।।८।। गोपिकानां कुचद्वन्धं कुंकुमांकित वक्षसम् । श्रीनिकेतं महेष्वासं कृष्णं वन्दे जगद्गुरुम् ।।९।। श्रीवत्सांक महोस्करम् वनमाला विराजितम् । शंख चक्र धरं देवं कृष्णं वन्दे जगद्गुरुम् ।।१०।। वंशीविभूषितकरान्नवनीरदाभात् पीताम्बरादरुणविम्बफलाधरोष्ठात्। पूर्णेन्दुसुन्दरमुखादरविन्दनेत्रात् कृष्णात् परं किमपि तत्त्वमहं न जाने।।११।। भीष्मद्रोणतटा जयद्रथजला गान्धारनीलोत्पला। शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला ।।१२।। अश्वत्थामविकर्णघोरम करा दुर्योधनावर्तिनी सोत्तीर्णा खलु पाण्डवै रणनदी कैवर्तकः केशवः ।।१३।। एकं शास्त्रं देवकीपुत्रगीतमेको देवो देवकीपुत्र एव। एको मन्त्रस्तस्य नामानि यानि कर्माप्येकं तस्य देवस्य सेवा ।।१४।। ★
Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers
Chanting And Recitation Of Jain & Hindu Mantras And Prayers.