Home
Categories
EXPLORE
True Crime
Comedy
Society & Culture
Business
Health & Fitness
Sports
History
About Us
Contact Us
Copyright
© 2024 PodJoint
Loading...
0:00 / 0:00
Podjoint Logo
US
Sign in

or

Don't have an account?
Sign up
Forgot password
https://is1-ssl.mzstatic.com/image/thumb/Podcasts115/v4/f8/3e/51/f83e5157-f462-2c4f-6192-60fc9f2893d4/mza_12746728195763903686.jpg/600x600bb.jpg
Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers
Rajat Jain
805 episodes
2 days ago
Chanting And Recitation Of Jain & Hindu Mantras And Prayers.
Show more...
Religion
Religion & Spirituality
RSS
All content for Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers is the property of Rajat Jain and is served directly from their servers with no modification, redirects, or rehosting. The podcast is not affiliated with or endorsed by Podjoint in any way.
Chanting And Recitation Of Jain & Hindu Mantras And Prayers.
Show more...
Religion
Religion & Spirituality
https://d3t3ozftmdmh3i.cloudfront.net/production/podcast_uploaded_episode/7094349/7094349-1639421610987-d41d8fb9fb3c7.jpg
Totak Ashtakam by Adi Shankaracharya शंकराचार्य कृत तोटक अष्टकम्
Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers
3 minutes 54 seconds
1 year ago
Totak Ashtakam by Adi Shankaracharya शंकराचार्य कृत तोटक अष्टकम्
Totakashtakam तोटकाष्टकम् ◆ विदिताखिल शास्त्र सुधा जलधे महितोपनिषत्-कथितार्थ निधे । हृदये कलये विमलं चरणं भव शङ्कर देशिक मे शरणम् ॥ 1 ॥ करुणा वरुणालय पालय मां भवसागर दुःख विदून हृदम् । रचयाखिल दर्शन तत्त्वविदं भव शङ्कर देशिक मे शरणम् ॥ 2 ॥ भवता जनता सुहिता भविता निजबोध विचारण चारुमते । कलयेश्वर जीव विवेक विदं भव शङ्कर देशिक मे शरणम् ॥ 3 ॥ भव ऎव भवानिति मॆ नितरां समजायत चेतसि कौतुकिता । मम वारय मोह महाजलधिं भव शङ्कर देशिक मे शरणम् ॥ 4 ॥ सुकृतेऽधिकृते बहुधा भवतो भविता समदर्शन लालसता । अति दीनमिमं परिपालय मां भव शङ्कर देशिक मे शरणम् ॥ 5 ॥ जगतीमवितुं कलिताकृतयो विचरन्ति महामाह सच्छलतः । अहिमांशुरिवात्र विभासि गुरो भव शङ्कर देशिक मे शरणम् ॥ 6 ॥ गुरुपुङ्गव पुङ्गवकेतन ते समतामयतां न हि कोऽपि सुधीः । शरणागत वत्सल तत्त्वनिधे भव शङ्कर देशिक मे शरणम् ॥ 7 ॥ विदिता न मया विशदैक कला न च किञ्चन काञ्चनमस्ति गुरो । दृतमेव विधेहि कृपां सहजां भव शङ्कर देशिक मे शरणम् ॥ 8 ॥ ◆
Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers
Chanting And Recitation Of Jain & Hindu Mantras And Prayers.