Home
Categories
EXPLORE
True Crime
Comedy
Business
Society & Culture
Health & Fitness
Sports
Technology
About Us
Contact Us
Copyright
© 2024 PodJoint
00:00 / 00:00
Podjoint Logo
US
Sign in

or

Don't have an account?
Sign up
Forgot password
https://is1-ssl.mzstatic.com/image/thumb/Podcasts114/v4/e5/9b/f3/e59bf3c5-0031-22bc-0457-1275878b06d6/mza_1197115717869316812.jpg/600x600bb.jpg
Learn Sanskrit Online
Sanskrit Maitri
10 episodes
6 days ago
This podcast is for Sanskrit Lovers who are inclined to learn Sankrit on go. This will cover the casts in Sanskrit. They may be Shlokas, Songs, Poetry, Conversations in Sanskrit. For learning Sanskrit online www.sanskritmaitri.com; whatsapp +918454888484.
Show more...
How To
Education
RSS
All content for Learn Sanskrit Online is the property of Sanskrit Maitri and is served directly from their servers with no modification, redirects, or rehosting. The podcast is not affiliated with or endorsed by Podjoint in any way.
This podcast is for Sanskrit Lovers who are inclined to learn Sankrit on go. This will cover the casts in Sanskrit. They may be Shlokas, Songs, Poetry, Conversations in Sanskrit. For learning Sanskrit online www.sanskritmaitri.com; whatsapp +918454888484.
Show more...
How To
Education
https://d3t3ozftmdmh3i.cloudfront.net/production/podcast_uploaded/9675126/9675126-1601999264324-495787b9dad19.jpg
First Chapter | Bhagwad-geeta | Arjun Vishad Yog
Learn Sanskrit Online
22 minutes 18 seconds
5 years ago
First Chapter | Bhagwad-geeta | Arjun Vishad Yog
This talks about the state of mind of Arjun while he sees all this relatives and friends ready to fight against him in the Kurukshetra. This makes him sad and express his feelings to his friend, cousin and charioteer Shri Krishna.   This chapter starts with the Dritarashtra asking about the status of the war to Sanjay who is witnessing the whole scene of the war and explaining it to him. Those who want to self learn the Sanskrit pronunciations of the Bhagwad-geeta, this is a great resource which covers verse by verse chanting. Also some context about the Sanskrit concepts used for such pronunciations.    Here is the text for ease of reading along.. We will update it as we go along with the Shlokas as they get added.   Voice credit to "Kavita Thakkar"  अथ प्रथमोऽध्यायः अर्जुनविषादयोगः धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः। मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय।।1.1।।  सञ्जय उवाच दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा। आचार्यमुपसङ्गम्य राजा वचनमब्रवीत्।।1.2।।  पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम्। व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता।।1.3।।  अत्र शूरा महेष्वासा भीमार्जुनसमा युधि। युयुधानो विराटश्च द्रुपदश्च महारथः।।1.4।।  धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान्। पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः।।1.5।।  युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान्। सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः।।1.6।।  अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम। नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते।।1.7।।  भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः। अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च।।1.8।।  अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः। नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः।।1.9।।  अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्। पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्।।1.10।।  अयनेषु च सर्वेषु यथाभागमवस्थिताः। भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि।।1.11।।  तस्य संजनयन्हर्षं कुरुवृद्धः पितामहः। सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान्।।1.12।।  ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः।सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत्।।1.13।।  ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ। माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः।।1.14।।  पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः। पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः।।1.15।।  अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः। नकुलः सहदेवश्च सुघोषमणिपुष्पकौ।।1.16।। काश्यश्च परमेष्वासः शिखण्डी च महारथः।धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः।।1.17।। द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते।सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक्।।1.18।। स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्।नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्।।1.19।। अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः।प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः।।1.20।। हृषीकेशं तदा वाक्यमिदमाह महीपते।सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत।।1.21।। यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान्।कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे।।1.22।। योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः।धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः।।1.23।। एवमुक्तो हृषीकेशो गुडाकेशेन भारत।सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम्।।1.24।। भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम्।उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति।।1.25।। तत्रापश्यत्स्थितान्पार्थः पितृ़नथ पितामहान्।आचार्यान्मातुलान्भ्रातृ़न्पुत्रान्पौत्रान्सखींस्तथा।।1.26।। श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि।तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान्।।1.27।। कृपया परयाऽऽविष्टो विषीदन्निदमब्रवीत्।दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम्।।1.28।। सीदन्ति मम गात्राणि मुखं च परिशुष्यति।वेपथुश्च शरीरे मे रोमहर्षश्च जायते।।1.29।। गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते।न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः।।1.30।। निमित्तानि च पश्यामि विपरीतानि केशव।न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे।।1.31।।
Learn Sanskrit Online
This podcast is for Sanskrit Lovers who are inclined to learn Sankrit on go. This will cover the casts in Sanskrit. They may be Shlokas, Songs, Poetry, Conversations in Sanskrit. For learning Sanskrit online www.sanskritmaitri.com; whatsapp +918454888484.