Home
Categories
EXPLORE
True Crime
Comedy
Society & Culture
Business
News
Sports
TV & Film
About Us
Contact Us
Copyright
© 2024 PodJoint
Podjoint Logo
US
00:00 / 00:00
Sign in

or

Don't have an account?
Sign up
Forgot password
https://is1-ssl.mzstatic.com/image/thumb/Podcasts126/v4/58/3a/3d/583a3d7c-dfe1-cfc0-4037-26ee33ae16f5/mza_17479978348808197471.jpg/600x600bb.jpg
Hinduism History Practices Mantras
Venkata Ramanan
258 episodes
4 days ago
Sanatan Dharma, aka Hinduism, was present throughout the world in ancient days. One can find evidence of this in almost all the countries. In the forthcoming Podcasts, I shall be sharing researched information on this point. For more detailed information on this subject,you may visit www.ramanisblog.in
Show more...
Hinduism
Religion & Spirituality
RSS
All content for Hinduism History Practices Mantras is the property of Venkata Ramanan and is served directly from their servers with no modification, redirects, or rehosting. The podcast is not affiliated with or endorsed by Podjoint in any way.
Sanatan Dharma, aka Hinduism, was present throughout the world in ancient days. One can find evidence of this in almost all the countries. In the forthcoming Podcasts, I shall be sharing researched information on this point. For more detailed information on this subject,you may visit www.ramanisblog.in
Show more...
Hinduism
Religion & Spirituality
https://d3t3ozftmdmh3i.cloudfront.net/staging/podcast_uploaded_episode/10423911/10423911-1738554711998-a950918592dd.jpg
Devi Sthuthi Durga Sapthasathi Chanting Text
Hinduism History Practices Mantras
7 minutes 47 seconds
9 months ago
Devi Sthuthi Durga Sapthasathi Chanting Text
शक्रादिस्तुतिर्नाम चतुर्धोऽध्यायः ॥ ध्यानं कालाभ्राभां कटाक्षैर् अरि कुल भयदां मौलि बद्धेन्दु रेखां शङ्ख-चक्रं कृपाणं त्रिशिखमपि करै-रुद्वहन्तीं त्रिनेऱ्त्रम् । सिंह स्कन्दाधिरूढां त्रिभुवन-मखिलं तेजसा पूरयन्तीं ध्याये-द्दुर्गां जयाख्यां त्रिदश-परिवृतां सेवितां सिद्धि कामैः ॥ ऋषिरुवाच ॥1॥ शक्रादयः सुरगणा निहतेऽतिवीर्ये तस्मिन्दुरात्मनि सुरारिबले च देव्या । तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः ॥ 2 ॥ देव्या यया ततमिदं जगदात्मशक्त्या निःशेषदेवगणशक्तिसमूहमूर्त्या । तामम्बिकामखिलदेवमहर्षिपूज्यां भक्त्या नताः स्म विदधातुशुभानि सा नः ॥3॥ यस्याः प्रभावमतुलं भगवाननन्तो ब्रह्मा हरश्च नहि वक्तुमलं बलं च । सा चण्डिकाऽखिल जगत्परिपालनाय नाशाय चाशुभभयस्य मतिं करोतु ॥4॥ या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः पापात्मनां कृतधियां हृदयेषु बुद्धिः । श्रद्था सतां कुलजनप्रभवस्य लज्जा तां त्वां नताः स्म परिपालय देवि विश्वम् ॥5॥ किं वर्णयाम तवरूप मचिन्त्यमेतत् किञ्चातिवीर्यमसुरक्षयकारि भूरि । किं चाहवेषु चरितानि तवात्भुतानि सर्वेषु देव्यसुरदेवगणादिकेषु । ॥6॥ हेतुः समस्तजगतां त्रिगुणापि दोषैः न ज्ञायसे हरिहरादिभिरव्यपारा । सर्वाश्रयाखिलमिदं जगदंशभूतं अव्याकृता हि परमा प्रकृतिस्त्वमाद्या ॥6॥ यस्याः समस्तसुरता समुदीरणेन तृप्तिं प्रयाति सकलेषु मखेषु देवि । स्वाहासि वै पितृ गणस्य च तृप्ति हेतु रुच्चार्यसे त्वमत एव जनैः स्वधाच ॥8॥ या मुक्तिहेतुरविचिन्त्य महाव्रता त्वं अभ्यस्यसे सुनियतेन्द्रियतत्वसारैः । मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषै र्विद्याऽसि सा भगवती परमा हि देवि ॥9॥ शब्दात्मिका सुविमलर्ग्यजुषां निधानं मुद्गीथरम्यपदपाठवतां च साम्नाम् । देवी त्रयी भगवती भवभावनाय वार्तासि सर्व जगतां परमार्तिहन्त्री ॥10॥ मेधासि देवि विदिताखिलशास्त्रसारा दुर्गाऽसि दुर्गभवसागरसनौरसङ्गा । श्रीः कैट भारिहृदयैककृताधिवासा -- देवी माहात्म्यं दुर्गा सप्तशति चतुर्थोऽध्यायः Read full text in Vignanam App: https://vignanam.page.link/uFGrRwDntUzyBumA8
Hinduism History Practices Mantras
Sanatan Dharma, aka Hinduism, was present throughout the world in ancient days. One can find evidence of this in almost all the countries. In the forthcoming Podcasts, I shall be sharing researched information on this point. For more detailed information on this subject,you may visit www.ramanisblog.in