Home
Categories
EXPLORE
True Crime
Comedy
Society & Culture
Business
Sports
Technology
Health & Fitness
About Us
Contact Us
Copyright
© 2024 PodJoint
Podjoint Logo
US
00:00 / 00:00
Sign in

or

Don't have an account?
Sign up
Forgot password
https://is1-ssl.mzstatic.com/image/thumb/Podcasts126/v4/a2/58/34/a2583436-e524-c36d-c8a5-2c09c7706906/mza_11495987966210347557.jpg/600x600bb.jpg
Dhamma talks and chanting by Sayadaw Kumarabhivamsa
Sayadaw Kumarābhivaṃsa
136 episodes
6 days ago
Dhamma talks and chanting by Sayadaw Kumarābhivaṃsa
Show more...
Buddhism
Religion & Spirituality
RSS
All content for Dhamma talks and chanting by Sayadaw Kumarabhivamsa is the property of Sayadaw Kumarābhivaṃsa and is served directly from their servers with no modification, redirects, or rehosting. The podcast is not affiliated with or endorsed by Podjoint in any way.
Dhamma talks and chanting by Sayadaw Kumarābhivaṃsa
Show more...
Buddhism
Religion & Spirituality
https://d3t3ozftmdmh3i.cloudfront.net/staging/podcast_uploaded_episode/36462688/36462688-1683372035478-b289caab4d6a5.jpg
10. Mahānamakkāra Pāḷi by Sayadaw U Kumarabhivamsa|Pa Auk (Maymyo)
Dhamma talks and chanting by Sayadaw Kumarabhivamsa
8 minutes 46 seconds
2 years ago
10. Mahānamakkāra Pāḷi by Sayadaw U Kumarabhivamsa|Pa Auk (Maymyo)

10. Mahānamakkāra Pāḷi by Sayadaw U Kumarabhivamsa|Pa Auk (Maymyo)


Daily Chants Book (Second Edition)

https://sites.google.com/pamc.org.sg/ebooktawyadailychant


Mahānamakkāra Pāḷi The Great Reverence Text

Namo tassa Bhagavato Arahato Sammāsambuddhassa. (3x)

01. Sugataṁ sugataṁ seṭṭhaṁ, kusalaṁkusalaṁ jahaṁ, Amataṁ amataṁ santaṁ, Asamaṁ Asamaṁ dadaṁ, Saraṇaṁ saraṇaṁ lokaṁ, araṇaṁ araṇaṁ karaṁ, Abhayaṁ abhayaṁ ṭhānaṁ nāyakaṁ: Nāyakaṁ name. 02. Nayanasubhagakāyaṅgaṁ, Madhuravarasaropetaṁ, Amitaguṇagaṇādhāraṁ: Dasabalamatulaṁ vande. 03. Yo Buddho dhitimāññadhārako, Saṁsāre anubhosi kāyikaṁ Dukkhaṁ cetasikañca lokato: Taṁ vande naradevamaṅgalaṁ. 04. Bāttiṁsatilakkhaṇacitradehaṁ, Dehajjutiniggatapajjalantaṁ, Paññādhitisīlaguṇoghavindaṁ: Vande Munimantimajātiyuttaṁ. 05. Pātodayaṁ bāladivākaraṁva, Majjhe yatīnaṁ lalitaṁ sirīhi, Puṇṇindusaṅkāsamukhaṁ, anejaṁ: Vandāmi sabbaññumahaṁ Munindaṁ. 06. Upetapuñño, varabodhimūle Sasenamāraṁ Sugato jinitvā, Abojjhi Bodhiṁ aruṇodayamhi: Namāmi Taṁ mārajinaṁ abhaṅgaṁ. 07. Rāgādichedāmalañāṇakhaggaṁ, Satīsamaññāphalakābhigāhaṁ, Sīloghalaṅkāravibhūsitaṁ: Taṁ Namāmibhiññāvaramiddhupetaṁ. 08. Dayālayaṁ sabbadhi dukkaraṁ karaṁ, Bhavaṇṇavātikkamamaggataṁ gataṁ, Tilokanāthaṁ susamāhitaṁ hitaṁ: Samantacakkhuṁ paṇamāmi Taṁmitaṁ. 09. Tahiṁ tahiṁ pāramisañcayaṁ cayaṁ, Gataṁ gataṁ sabbhi sukhappadaṁ padaṁ, Narānarānaṁ sukhasambhavaṁ bhavaṁ, Namānamānaṁ Jinapuṅgavaṁ gavaṁ. 10. Maggaṅganāvaṁ Munidakkhanāviko, Īhāphiyaṁ ñāṇakarena gāhako, Āruyha yo tāya bahū bhavaṇṇavā: Tāresi Taṁ buddhamaghappahaṁ name. 11. Samatiṁsatipāramisambharaṇaṁ, Varabodhidume Catusaccadasaṁ, Varamiddhigataṁ naradevahitaṁ: Tibhavūpasamaṁ paṇamāmi Jinaṁ. 12. Satapuññajalakkhaṇikaṁ virajaṁ, Gaganūpamadhiṁ dhitiMerusamaṁ, Jalajūpamasītalasīlayutaṁ, Pathavīsahanaṁ paṇamāmi Jinaṁ. 13. Yo Buddho sumati, dive divākarova, Sobhanto ratijanane silāsanamhi, Āsīno sivasukhadaṁ adesi Dhammaṁ, Devānaṁ Tamasadisaṁ namāmi niccaṁ. 14. Yo pādapaṅkajamuduttalarājikehi, Lokehi tīhivikalehi nirākulehi, Sampāpuṇe nirupameyyatameva, Nātho Taṁ sabbalokamahitaṁ asamaṁ namāmi. 15. Buddhaṁ narānarasamosaraṇaṁ dhitattaṁ, Paññāpadīpajutiyā vihatandhakāraṁ, Atthābhikāmanaradevahitāvahaṁ, Taṁ Vandāmi, kāruṇikamaggamanantañāṇaṁ. 16. Akhilaguṇanidhāno yo Munindopagantvā VanamIsipatanavhaṁ saññatānaṁ niketaṁ, Tahimakusalachedaṁ Dhammacakkaṁ pavatto: Tamatulamabhikantaṁ vandaneyyaṁ namāmi. 17. Suciparivāritaṁ, surucirappabhāhi rattaṁ, Sirivisarālayaṁ gupitamindriyehupetaṁ, Ravisasimaṇḍalappabhutilakkhaṇopacittaṁ: Suranarapūjitaṁ Sugatamādaraṁ namāmi. 18. Maggoḷumpena muhapaṭighāsādiullolavīciṁ Saṁsāroghaṁ tari; tamabhayaṁ pārapattaṁ, pajānaṁ Tāṇaṁ leṇaṁ asamasaraṇaṁ ekatitthaṁ patiṭṭhaṁ: Puññakkhettaṁ paramasukhadaṁ Dhammarājaṁ namāmi. 19. Kaṇḍambaṁmūle parahitakaro yo Munindo nisinno, Accheraṁ sīghaṁ nayanasubhagaṁ ākulaṇṇaggijālaṁ, Dujjāladdhaṁsaṁ, Munibhijahitaṁ pāṭiheraṁ akāsi: Vande Taṁ, seṭṭhaṁ paramaratijaṁ iddhidhammehupetaṁ. 20. Munindakko yeko dayudayaruṇo ñāṇavitthiṇṇabimbo, Vineyyappāṇoghaṁ kamalakathitaṁ Dhammaraṁsīvarehi, Subodhesī suddhe tibhavakuhare byāpitakkittinañca, Tilokekaccakkhuṁ dukhamasahanaṁ: Taṁ Mahesiṁ namāmi. 21. Yo Jino anekajātiyaṁ, saputtadāramaṅgajīvitampi, Bodhipemato alaggamānaso adāsiyeva atthikassa, Dānapāramiṁ tato paraṁ apūri sīlapāramādikampi, TāsamiddhiyopayātamAggataṁ: TamEkadīpakaṁ namāmi. 22. Devādevātidevaṁ nidhanavapudharaṁ mārabhaṅgaṁ abhaṅgaṁ, Dīpaṁ dīpaṁ pajānaṁ, jayavarasayane Bodhipattaṁdhipattaṁ, Brahmābrahmāgatānaṁ varagirakathikaṁ pāpahīnaṁ pahīnaṁ, Lokālokābhirāmaṁ: satatamabhiname Taṁ Munindaṁ Munindaṁ. 23. Buddho nigrodhabimbo mudukaracaraṇo brahmaghoseṇijaṅgho, Kosacchādaṅgajāto, punarapi Sugato suppatiṭṭhitapādo, Mūdodātuṇṇalomo, athamapi Sugato brahmujuggattabhāvo, Nīlakkhī dīghapaṇhī sukhumamalachavī, thomyarasaggasaggī, .....

[ Please refer to chanting book as not able to put the full chanting here].



Dhamma talks and chanting by Sayadaw Kumarabhivamsa
Dhamma talks and chanting by Sayadaw Kumarābhivaṃsa