Home
Categories
EXPLORE
True Crime
Comedy
Society & Culture
Business
Sports
Technology
Health & Fitness
About Us
Contact Us
Copyright
© 2024 PodJoint
Podjoint Logo
US
00:00 / 00:00
Sign in

or

Don't have an account?
Sign up
Forgot password
https://is1-ssl.mzstatic.com/image/thumb/Podcasts126/v4/a2/58/34/a2583436-e524-c36d-c8a5-2c09c7706906/mza_11495987966210347557.jpg/600x600bb.jpg
Dhamma talks and chanting by Sayadaw Kumarabhivamsa
Sayadaw Kumarābhivaṃsa
136 episodes
6 days ago
Dhamma talks and chanting by Sayadaw Kumarābhivaṃsa
Show more...
Buddhism
Religion & Spirituality
RSS
All content for Dhamma talks and chanting by Sayadaw Kumarabhivamsa is the property of Sayadaw Kumarābhivaṃsa and is served directly from their servers with no modification, redirects, or rehosting. The podcast is not affiliated with or endorsed by Podjoint in any way.
Dhamma talks and chanting by Sayadaw Kumarābhivaṃsa
Show more...
Buddhism
Religion & Spirituality
https://d3t3ozftmdmh3i.cloudfront.net/staging/podcast_uploaded_episode/36462688/36462688-1683370891829-20f2efb386483.jpg
08. Anekajāti Pali by Sayadaw U Kumarabhivamsa|Pa Auk (Maymyo)2022
Dhamma talks and chanting by Sayadaw Kumarabhivamsa
6 minutes 58 seconds
2 years ago
08. Anekajāti Pali by Sayadaw U Kumarabhivamsa|Pa Auk (Maymyo)2022

08. Anekajāti Pali by Sayadaw U Kumarabhivamsa|Pa Auk (Maymyo)2022


Daily Chants Book (Second Edition)

https://sites.google.com/pamc.org.sg/ebooktawyadailychant


Anekajāti Pāḷi Namo tassa Bhagavato Arahato Sammāsambuddhassa. (3x)


Anekajātisaṁsāraṁ, sandhāvissaṁ anibbisaṁ. Gahakāraṁ gavesanto: dukkhā jāti punappunaṁ. Gahakāraka diṭṭhosi! Puna gehaṁ na kāhasi: sabbā te phāsukā bhaggā, gahakūṭaṁ visaṅkhataṁ, visaṅkhāragataṁ cittaṁ, taṇhānaṁ khayamajjhagā.(3X) Iti imasmiṁ sati idaṁ hoti; imassuppādā idaṁ uppajjati,

yadidaṁ: avijjāpaccayā saṅkhārā,

saṅkhārapaccayā viññāṇaṁ,

viññāṇapaccayā nāmarūpaṁ,

nāmarūpapaccayā saḷāyatanaṁ,

saḷāyatanapaccayā phasso,

phassapaccayā vedanā,

vedanāpaccayā taṇhā,

taṇhāpaccayā upādānaṁ,

upādānapaccayā bhavo,

bhavapaccayā jāti,

jātipaccayā jarāmaraṇaṁ,

sokaparidevadukkhadomanassupāyāsā sambhavanti.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Yadā have pātubhavanti dhammā, ātāpino jhāyato brāhmaṇassa. Athassa kaṅkhā vapayanti sabbā, yato pajānāti sahetudhammaṁ.

Iti imasmiṁ asati idaṁ na hoti; imassa nirodhā idaṁ nirujjhati, yadidaṁ: avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho,

bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Yadā have pātubhavanti dhammā, ātāpino jhāyato brāhmaṇassa. Athassa kaṅkhā vapayanti sabbā, yato khayaṁ paccayānaṁ avedi. Iti imasmiṁ sati idaṁ hoti, imassuppādā idaṁ uppajjati, imasmiṁ asati idaṁ na hoti, imassa nirodhā idaṁ nirujjhati, yadidaṁ: avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmarūpaṁ, nāmarūpapaccayā saḷāyatanaṁ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāya tveva asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Yadā have pātubhavanti dhammā, ātāpino jhāyato brāhmaṇassa. Vidhūpayaṁ tiṭṭhati Mārasenaṁ, suriyova obhāsayamantalikkhaṁ.




Dhamma talks and chanting by Sayadaw Kumarabhivamsa
Dhamma talks and chanting by Sayadaw Kumarābhivaṃsa