Home
Categories
EXPLORE
True Crime
Comedy
Business
Society & Culture
Health & Fitness
Sports
Technology
About Us
Contact Us
Copyright
© 2024 PodJoint
00:00 / 00:00
Podjoint Logo
US
Sign in

or

Don't have an account?
Sign up
Forgot password
https://is1-ssl.mzstatic.com/image/thumb/Podcasts126/v4/a2/58/34/a2583436-e524-c36d-c8a5-2c09c7706906/mza_11495987966210347557.jpg/600x600bb.jpg
Dhamma talks and chanting by Sayadaw Kumarabhivamsa
Sayadaw Kumarābhivaṃsa
136 episodes
5 days ago
Dhamma talks and chanting by Sayadaw Kumarābhivaṃsa
Show more...
Buddhism
Religion & Spirituality
RSS
All content for Dhamma talks and chanting by Sayadaw Kumarabhivamsa is the property of Sayadaw Kumarābhivaṃsa and is served directly from their servers with no modification, redirects, or rehosting. The podcast is not affiliated with or endorsed by Podjoint in any way.
Dhamma talks and chanting by Sayadaw Kumarābhivaṃsa
Show more...
Buddhism
Religion & Spirituality
https://d3t3ozftmdmh3i.cloudfront.net/staging/podcast_uploaded_episode/36462688/36462688-1683368522535-87793fce07f91.jpg
05. Dhajaggasuttam by Sayadaw U Kumarabhivamsa|Pa Auk (Maymyo)
Dhamma talks and chanting by Sayadaw Kumarabhivamsa
7 minutes 20 seconds
2 years ago
05. Dhajaggasuttam by Sayadaw U Kumarabhivamsa|Pa Auk (Maymyo)

05. Dhajaggasuttam by Sayadaw U Kumarabhivamsa|Pa Auk (Maymyo)


Daily Chants Book (Second Edition) https://sites.google.com/pamc.org.sg/ebooktawyadailychant


Introductory Verses

Yassānussaraṇenāpi, antalikkhepi pāṇino,

patiṭṭhamadhigacchanti, bhūmiyaṁ viya sabbathā.

Sabbupaddavajālamhā, yakkhacorādisambhavā,

gaṇanā na ca muttānaṁ, parittaṁ taṁ bhaṇāma he.


The Safeguard

Evaṁ me sutaṁ:

ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati

Jetavane Anāthapiṇḍikassa ārāme.

Tatra kho Bhagavā bhikkhū āmantesi:

“Bhikkhavo!”ti. “Bhadante!”ti te bhikkhū Bhagavato

paccassosuṁ.

Bhagavā etadavoca:

Bhūtapubbaṁ bhikkhave devāsurasaṅgāmo

samupabyūḷho ahosi.

Atha kho bhikkhave Sakko devānamindo deve Tāvatiṁse

āmantesi:

“Sace mārisā devānaṁ saṅgāmagatānaṁ

uppajjeyya bhayaṁ vā chambhitattaṁ vā lomahaṁso vā,

mameva tasmiṁ samaye dhajaggaṁ ullokeyyātha.

Mamaṁ hi vo dhajaggaṁ ullokayataṁ

yaṁ bhavissati bhayaṁ vā chambhitattaṁ vā, lomahaṁso

vā, so pahīyissati.

No ce me dhajaggaṁ ullokeyyātha,

atha Pajāpatissa devarājassa dhajaggaṁ ullokeyyātha.

Pajāpatissa hi vo devarājassa dhajaggaṁ ullokayataṁ

yaṁ bhavissati bhayaṁ vā chambhitattaṁ vā, lomahaṁso

vā, so pahīyissati.

No ce Pajāpatissa devarājassa dhajaggaṁ ullokeyyātha,

atha Varuṇassa devarājassa dhajaggaṁ ullokeyyātha.

Varuṇassa hi vo devarājassa dhajaggaṁ ullokayataṁ

yaṁ bhavissati bhayaṁ vā chambhitattaṁ vā, lomahaṁso

vā, so pahīyissati.

No ce Varuṇassa devarājassa dhajaggaṁ ullokeyyātha,

atha Īsānassa devarājassa dhajaggaṁ ullokeyyātha.

Īsānassa hi vo devarājassa dhajaggaṁ ullokayataṁ

yaṁ bhavissati bhayaṁ vā chambhitattaṁ vā, lomahaṁso

vā, so pahīyissatīti.

Taṁ kho pana bhikkhave Sakkassa vā devānamindassa

dhajaggaṁ ullokayataṁ,


Pajāpatissa vā devarājassa dhajaggaṁ ullokayataṁ,

Varuṇassa vā devarājassa dhajaggaṁ ullokayataṁ,

Īsānassa vā devarājassa dhajaggaṁ ullokayataṁ,

yaṁ bhavissati bhayaṁ vā chambhitattaṁ vā lomahaṁso vā,

so pahīyethāpi nopi pahīyetha.

Taṁ kissa hetu?

Sakko hi bhikkhave devānamindo

avītarāgo avītadoso avītamoho, bhīru chambhī utrāsī

palāyīti.

Ahañca kho bhikkhave evaṁ vadāmi:


Sace tumhākaṁ bhikkhave araññagatānaṁ vā,


rukkhamūlagatānaṁ vā, suññāgāragatānaṁ vā,


uppajjeyya bhayaṁ vā chambhitattaṁ vā lomahaṁso vā,


mameva tasmiṁ samaye anussareyyātha:


“Itipi so Bhagavā Arahaṁ Sammāsambuddho,


vijjācaraṇasampanno Sugato lokavidū,


anuttaro purisadammasārathi,


Satthā devamanussānaṁ Buddho Bhagavā”ti.


Mamaṁ hi vo bhikkhave anussarataṁ


yaṁ bhavissati bhayaṁ vā chambhitattaṁ vā lomahaṁso

vā, so pahīyissati.


No ce maṁ anussareyyātha, atha Dhammaṁ

anussareyyātha:


“Svākkhāto Bhagavatā Dhammo,


sandiṭṭhiko, akāliko, ehipassiko, opaneyyiko,


paccattaṁ veditabbo viññūhī”ti.


Dhammaṁ hi vo bhikkhave anussarataṁ


yaṁ bhavissati bhayaṁ vā chambhitattaṁ vā lomahaṁso vā,

so pahīyissati.


No ce Dhammaṁ anussareyyātha, atha Saṁghaṁ

anussareyyātha:


“Suppaṭipanno Bhagavato sāvakasaṁgho,


ujuppaṭipanno Bhagavato sāvakasaṁgho,


ñāyappaṭipanno Bhagavato sāvakasaṁgho,


sāmīcippaṭipanno Bhagavato sāvakasaṁgho,


yadidaṁ cattāri purisayugāni aṭṭha purisapuggalā,


esa Bhagavato sāvakasaṁgho,


āhuneyyo, pāhuneyyo, dakkhiṇeyyo, añjalikaraṇīyo,


anuttaraṁ puññakkhettaṁ lokassā”ti.


Saṁghaṁ hi vo bhikkhave anussarataṁ


yaṁ bhavissati bhayaṁ vā chambhitattaṁ vā lomahaṁso

vā, so pahīyissati.


Taṁ kissa hetu?


Tathāgato hi bhikkhave Arahaṁ Sammāsambuddho,


vītarāgo, vītadoso, vītamoho, abhīru acchambhī anutrāsī

apalāyī”ti.


Idamavoca Bhagavā, idaṁ vatvāna Sugato athāparaṁ

etadavoca Satthā:


01. Araññe rukkhamūle vā, suññāgāre va bhikkhavo,


anussaretha Sambuddhaṁ, bhayaṁ tumhāka no siyā.


02. No ce Buddhaṁ sareyyātha, lokajeṭṭhaṁ narāsabhaṁ,


atha Dhammaṁ sareyyātha, niyyānikaṁ sudesitaṁ.


03. No ce Dhammaṁ sareyyātha, niyyānikaṁ sudesitaṁ,


atha Saṁghaṁ sareyyātha, puññakkhettaṁ

anuttaraṁ.


04. Evaṁ Buddhaṁ sarantānaṁ, Dhammaṁ Saṁghañca

bhikkhavo,


bhayaṁ vā chambhitattaṁ vā, lomahaṁso na hessati.


Dhamma talks and chanting by Sayadaw Kumarabhivamsa
Dhamma talks and chanting by Sayadaw Kumarābhivaṃsa