Home
Categories
EXPLORE
True Crime
Comedy
Society & Culture
Business
Sports
History
News
About Us
Contact Us
Copyright
© 2024 PodJoint
00:00 / 00:00
Sign in

or

Don't have an account?
Sign up
Forgot password
https://is1-ssl.mzstatic.com/image/thumb/Podcasts221/v4/37/a7/c5/37a7c56e-4321-a18f-4b47-a8850cf897d0/mza_2427521866557787055.jpeg/600x600bb.jpg
रामकुटी (Ramkuti)
Shrikant Borkar
201 episodes
2 months ago

राम कुटी पॉडकॉस्ट विविध प्रकारचे स्तोत्र साठी आहे ही स्तोत्रे राम रक्षा व्हाट्सअप ग्रुप मधील साधकांच्या आवाजात आहे. फॉलो करा रामकुटी https://whatsapp.com/channel/0029Va4zngu6WaKiIdZ8kH0b

Show more...
Society & Culture
Religion & Spirituality,
Hinduism
RSS
All content for रामकुटी (Ramkuti) is the property of Shrikant Borkar and is served directly from their servers with no modification, redirects, or rehosting. The podcast is not affiliated with or endorsed by Podjoint in any way.

राम कुटी पॉडकॉस्ट विविध प्रकारचे स्तोत्र साठी आहे ही स्तोत्रे राम रक्षा व्हाट्सअप ग्रुप मधील साधकांच्या आवाजात आहे. फॉलो करा रामकुटी https://whatsapp.com/channel/0029Va4zngu6WaKiIdZ8kH0b

Show more...
Society & Culture
Religion & Spirituality,
Hinduism
https://files.hubhopper.com/podcast/405971/episode/32882249/sarasvati-stotram-ai-nirdesaka-srikantadada.png?v=1747527721
सरस्वती स्तोत्रम्- AI-निर्देशक -श्रीकांतदादा
रामकुटी (Ramkuti)
5 minutes
5 months ago
सरस्वती स्तोत्रम्- AI-निर्देशक -श्रीकांतदादा

या कुंदेंदु तुषारहारधवला या शुभ्रवस्त्रावृता

या वीणावरदंडमंडितकरा या श्वेतपद्मासना ।

या ब्रह्माच्युत शंकरप्रभृतिभिर्देवैस्सदा पूजिता

सा मां पातु सरस्वती भगवती निश्शेषजाड्यापहा ॥ 1 ॥


दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभै रक्षमालांदधाना

हस्तेनैकेन पद्मं सितमपिच शुकं पुस्तकं चापरेण ।

भासा कुंदेंदुशंखस्फटिकमणिनिभा भासमानाzसमाना

सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ॥ 2 ॥


सुरासुरैस्सेवितपादपंकजा करे विराजत्कमनीयपुस्तका ।

विरिंचिपत्नी कमलासनस्थिता सरस्वती नृत्यतु वाचि मे सदा ॥ 3 ॥


सरस्वती सरसिजकेसरप्रभा तपस्विनी सितकमलासनप्रिया ।

घनस्तनी कमलविलोललोचना मनस्विनी भवतु वरप्रसादिनी ॥ 4 ॥


सरस्वति नमस्तुभ्यं वरदे कामरूपिणि ।

विद्यारंभं करिष्यामि सिद्धिर्भवतु मे सदा ॥ 5 ॥


सरस्वति नमस्तुभ्यं सर्वदेवि नमो नमः ।

शांतरूपे शशिधरे सर्वयोगे नमो नमः ॥ 6 ॥


नित्यानंदे निराधारे निष्कलायै नमो नमः ।

विद्याधरे विशालाक्षि शुद्धज्ञाने नमो नमः ॥ 7 ॥


शुद्धस्फटिकरूपायै सूक्ष्मरूपे नमो नमः ।

शब्दब्रह्मि चतुर्हस्ते सर्वसिद्ध्यै नमो नमः ॥ 8 ॥


मुक्तालंकृत सर्वांग्यै मूलाधारे नमो नमः ।

मूलमंत्रस्वरूपायै मूलशक्त्यै नमो नमः ॥ 9 ॥


मनोन्मनि महाभोगे वागीश्वरि नमो नमः ।

वाग्म्यै वरदहस्तायै वरदायै नमो नमः ॥ 10 ॥


वेदायै वेदरूपायै वेदांतायै नमो नमः ।

गुणदोषविवर्जिन्यै गुणदीप्त्यै नमो नमः ॥ 11 ॥


सर्वज्ञाने सदानंदे सर्वरूपे नमो नमः ।

संपन्नायै कुमार्यै च सर्वज्ञे ते नमो नमः ॥ 12 ॥


योगानार्य उमादेव्यै योगानंदे नमो नमः ।

दिव्यज्ञान त्रिनेत्रायै दिव्यमूर्त्यै नमो नमः ॥ 13 ॥


अर्धचंद्रजटाधारि चंद्रबिंबे नमो नमः ।

चंद्रादित्यजटाधारि चंद्रबिंबे नमो नमः ॥ 14 ॥


अणुरूपे महारूपे विश्वरूपे नमो नमः ।

अणिमाद्यष्टसिद्धायै आनंदायै नमो नमः ॥ 15 ॥


ज्ञान विज्ञान रूपायै ज्ञानमूर्ते नमो नमः ।

नानाशास्त्र स्वरूपायै नानारूपे नमो नमः ॥ 16 ॥


पद्मजा पद्मवंशा च पद्मरूपे नमो नमः ।

परमेष्ठ्यै परामूर्त्यै नमस्ते पापनाशिनी ॥ 17 ॥


महादेव्यै महाकाल्यै महालक्ष्म्यै नमो नमः ।

ब्रह्मविष्णुशिवायै च ब्रह्मनार्यै नमो नमः ॥ 18 ॥


कमलाकरपुष्पा च कामरूपे नमो नमः ।

कपालिकर्मदीप्तायै कर्मदायै नमो नमः ॥ 19 ॥


सायं प्रातः पठेन्नित्यं षण्मासात्सिद्धिरुच्यते ।

चोरव्याघ्रभयं नास्ति पठतां शृण्वतामपि ॥ 20 ॥


इत्थं सरस्वती स्तोत्रमगस्त्यमुनि वाचकम् ।

सर्वसिद्धिकरं नॄणां सर्वपापप्रणाशनम् ॥ 21 ॥

रामकुटी (Ramkuti)

राम कुटी पॉडकॉस्ट विविध प्रकारचे स्तोत्र साठी आहे ही स्तोत्रे राम रक्षा व्हाट्सअप ग्रुप मधील साधकांच्या आवाजात आहे. फॉलो करा रामकुटी https://whatsapp.com/channel/0029Va4zngu6WaKiIdZ8kH0b