Home
Categories
EXPLORE
True Crime
Comedy
Society & Culture
Business
Sports
History
TV & Film
About Us
Contact Us
Copyright
© 2024 PodJoint
00:00 / 00:00
Sign in

or

Don't have an account?
Sign up
Forgot password
https://is1-ssl.mzstatic.com/image/thumb/Podcasts221/v4/37/a7/c5/37a7c56e-4321-a18f-4b47-a8850cf897d0/mza_2427521866557787055.jpeg/600x600bb.jpg
रामकुटी (Ramkuti)
Shrikant Borkar
201 episodes
2 months ago

राम कुटी पॉडकॉस्ट विविध प्रकारचे स्तोत्र साठी आहे ही स्तोत्रे राम रक्षा व्हाट्सअप ग्रुप मधील साधकांच्या आवाजात आहे. फॉलो करा रामकुटी https://whatsapp.com/channel/0029Va4zngu6WaKiIdZ8kH0b

Show more...
Society & Culture
Religion & Spirituality,
Hinduism
RSS
All content for रामकुटी (Ramkuti) is the property of Shrikant Borkar and is served directly from their servers with no modification, redirects, or rehosting. The podcast is not affiliated with or endorsed by Podjoint in any way.

राम कुटी पॉडकॉस्ट विविध प्रकारचे स्तोत्र साठी आहे ही स्तोत्रे राम रक्षा व्हाट्सअप ग्रुप मधील साधकांच्या आवाजात आहे. फॉलो करा रामकुटी https://whatsapp.com/channel/0029Va4zngu6WaKiIdZ8kH0b

Show more...
Society & Culture
Religion & Spirituality,
Hinduism
https://files.hubhopper.com/podcast/405971/episode/32869464/srinarmadastakam-svara-sau-pratibhatai-puranika.jpeg?v=1744114853
श्रीनर्मदाष्टकम् -स्वर सौ प्रतिभाताई पुराणिक
रामकुटी (Ramkuti)
4 minutes
7 months ago
श्रीनर्मदाष्टकम् -स्वर सौ प्रतिभाताई पुराणिक

नर्मदाष्टकम् 


सबिन्दुसिन्धुसुस्खलत्तरङ्गभङ्गरञ्जितं

   द्विषत्सु पापजातजातकारिवारिसंयुतम् ।

कृतान्तदूतकालभूतभीतिहारिवर्मदे

   त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ १॥


त्वदम्बुलीनदीनमीनदिव्यसम्प्रदायकं

   कलौ मलौघभारहारिसर्वतीर्थनायकम् ।

सुमच्छकच्छनक्रचक्रवाकचक्रशर्मदे

   त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ २॥


महागभीरनीरपूरपापधूतभूतलं

   ध्वनत्समस्तपातकारिदारितापदाचलम् ।

जगल्लये महाभये मृकण्डुसूनुहर्म्यदे

   त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ३ ॥


गतं तदैव मे भयं त्वदम्बु वीक्षितं यदा

   मृकण्डुसूनुशौनकासुरारिसेवितं सदा ।

पुनर्भवाब्धिजन्मजं भवाब्धिदुःखवर्मदे

   त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ४॥


अलक्ष्यलक्षकिन्नरामरासुरादिपूजितं

   सुलक्षनीरतीरधीरपक्षिलक्षकूजितम् ।

वसिष्ठशिष्टपिप्पलादिकर्दमादिशर्मदे

   त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ५॥


सनत्कुमारनाचिकेतकश्यपात्रिषट्पदैः

   धृतं स्वकीयमानसेषु नारदादिषट्पदैः ।

रवीन्दुरन्तिदेवदेवराजकर्मशर्मदे

   त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ६॥


अलक्षलक्षलक्षपापलक्षसारसायुधं

   ततस्तु जीवजन्तुतन्तुभुक्तिमुक्तिदायकम् ।

विरिञ्चिविष्णुशंकरस्वकीयधामवर्मदे

   त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ७॥


अहो धृतं स्वनं श्रुतं महेशकेशजातटे

   किरातसूतबाडबेषु पण्डिते शठे नटे ।

दुरन्तपापतापहारि सर्वजन्तुशर्मदे

   त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ८॥


इदं तु नर्मदाष्टकं त्रिकालमेव ये सदा

   पठन्ति ते निरन्तरं न यान्ति दुर्गतिं कदा ।

सुलभ्यदेहदुर्लभं महेशधामगौरवं

   पुनर्भवा नरा न वै विलोकयन्ति रौरवम् ॥ ९॥


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

     नर्मदाष्टकं सम्पूर्णम् ॥

रामकुटी (Ramkuti)

राम कुटी पॉडकॉस्ट विविध प्रकारचे स्तोत्र साठी आहे ही स्तोत्रे राम रक्षा व्हाट्सअप ग्रुप मधील साधकांच्या आवाजात आहे. फॉलो करा रामकुटी https://whatsapp.com/channel/0029Va4zngu6WaKiIdZ8kH0b